Follow Us 👇

Blood Circulation ( परिसंचरण तंत्र )।।

परिसंचरण तंत्र संबंधित प्रश्नोत्तरी ।। 1. कौन सा ‘जीवन नदी’ के रूप में जाना जाता है? उत्तर: रक्त 2. रक्त परिसंचरण की खोज की गई? ...

संस्कृत ।।

प्रश्नः 1. शिशुपालवधः महाकाव्ये "सांय कालः चन्द्रोदयश्चः" वर्णनं कस्मिन्  सर्गे वर्तते?
अ. पंचम्      ब. एकादशः
द.नवम् ✅   स.पंचदशः।

प्रश्नः 2. शिशुपालवधः महाकाव्ये आकाशमार्गात् द्वारिकापुरीः कः  आगच्छति??
1.कृष्णः      2. नारदः✅
3.इन्द्रः      4.शिशुपालः।

प्रश्न3."सदाभिमानैकधनाः हि मानिनः" कस्योक्तिः इयं ?
1.नारदः✅        2.इन्द्रः
3.विष्णुः       4. कृष्णः।

प्रश्नः 4.शिशुपालवधः महाकाव्यस्य  केन  सर्गेण  "चित्रालंकारः" यूक्तः श्लोकाः प्रयुक्ते ?
1.15          2.19✅
3.11         4.17

प्रश्न 5."शिशुपालवधः महाकाव्ये  कस्मिन्  सर्गेः " श्री कृष्णेन सह  पांडवानाम् मेलनं" इत्यस्य वर्णनं वर्तते?
अ. 15          ब. 17
द.13✅         स. 19

प्रश्न 6.शिशुपालवधः महाकाव्ये  कति सर्गः श्लोकः च सन्ति?
1.18 सर्गः,1650 श्लोकः
2.20सर्गः,1600श्लोकः
3.22सर्गः, 1230श्लोकः
4.20सर्गः,1650श्लोकः।✅

प्रश्नः 7.शिशुपालवधः महाकाव्यस्य  नायकः कः?
1.नारदः          2.कृष्णः✅
3.शिशुपालः        4.इन्द्रः।

प्रश्नः 8.महाकवि माघस्य कृते "घण्टामाघः"  इति उपाधिः कस्मिन् कारणे प्रयोक्ताः?
1.चित्रालंकारपूर्णःश्लोकस्य प्रयोगःकारणेन्
2.रैवतकपर्वतस्य मोहकः वर्णनस्य कारणेन्✅
3.विशिष्ट रचनायाः कारणेन्
4. शिशुपालवधः महाकाव्यस्य कारणेन्

प्रश्नः 9.शिशुपालवधः महाकाव्ये  मल्लिनाथस्य  टीकाः का?
1.निदर्शना         2.सर्वङ्कषा✅
3.सुबोधा         4.घण्टापथ।

प्रश्नः 10.शिशुपालवधः महाकाव्ये  युधिष्टिरः कौ यज्ञायोज्यते?
1.राजसूयाज्ञः✅        2.अश्वमेधाज्ञः
3.विश्वजिताज्ञः           4.वाजपेयाज्ञः

प्रश्नः 11"सुतेन धातुश्चचरणौ भुवस्तले" इति कस्यार्थे  प्रयुज्यते?
1.बलरामस्य       2.शिशुपालस्य
3.कृष्णस्य          4.नारदस्य✅
जयतु भारतम्

0 comments:

Post a Comment

Thank You For messaging Us we will get you back Shortly!!!