Follow Us 👇

Sticky

तत्सम और तद्भव शब्द की परिभाषा,पहचानने के नियम और उदहारण - Tatsam Tadbhav

तत्सम शब्द (Tatsam Shabd) : तत्सम दो शब्दों से मिलकर बना है – तत +सम , जिसका अर्थ होता है ज्यों का त्यों। जिन शब्दों को संस्कृत से बिना...

संस्कृत पेडागॉजी प्रश्नोत्तरी UPTET/CTET।।

Sanskrit ki Pedagogy ।।

प्रश्न=1-रचनाशिक्षणस्य सर्वोत्तमो विधि: क:
अ) प्रश्नोत्तरेविधि:☑
ब) मन्त्रणाविधि:
स) क्रीडाविधि:
द) आगमनविधि:

प्रश्न=2-प्रवाहकौशल प्रश्ना: कदा प्रयुज्यते?
अ) पाठस्य आदौ
ब) पाठस्य मध्ये
स) पाठस्य अवसाने☑
द) यदा पाठ:प्रवाहमान:स्यात् तदा

प्रश्न=3-discovery इत्यस्य कोsर्थ?
अ) अन्वेष्णम्☑
ब) उपागम:
स) घटकम्
द) आविष्कारणम्

प्रश्न=4-मौनवाचने न आयाति?
अ) समान्यमौनवाचनम्
ब) गम्भीरमौनवाचनं
स) द्रुतमौनवाचनं
द) आदर्शमौनवाचनम्☑

प्रश्न=5-श्रेष्ठ पाठकस्य गुण:नास्ति?
अ)माधुर्यम्
ब) पदश्छेद
स) अक्षरव्यक्ति:
द) शीघ्री☑

प्रश्न=6-कति अधम पाठकस्य गुणा:?
अ) ८
ब)४
स) ७
द)६☑

प्रश्न=7-कस्य विधे:प्रयोग: भाषाप्रयोगशालायाम् क्रियते?
अ) वाक्यघटनविधे:
ब) भाषायंत्रविधे:☑
स) सामुहिकपठनविधे:
द) संगतविधे:

प्रश्न=8-भवतो मते लेखनस्य विधि: न भवति?
अ) पेस्टालोजी
ब) मान्टेसरीशिक्षणविधि
स) चित्रगीतविधि☑
द) जेकाटॉटशिक्षनविधि

प्रश्न=9-असुन्दरहस्त लेखनस्य कारणं किं नास्ति
अ) फाउंटेनलेखन्या: अप्रयोग:☑
ब) लेखनीग्रहणस्य दोषपुर्णोंविधि
स) लेखनाभ्यासस्य न्यूनता
द) लिपे:सम्यक् ज्ञानस्य अभाव:

प्रश्न=10-छात्राणाम् समवेत स्वरेण वदनस्य अभ्यास:केन विधिना कार्यते
अ) वाक्यपद्धतिना
ब) ध्वनिसंयविधिना
स) सामूहिक पठन विधिना☑
द) भाषणयंत्र विधिना

प्रश्न=11-व्यख्यानम् कतिविधं भवति?
अ) सप्तविधम्
ब) षड्विधम्☑
स) चतुर्विधं
द) नवविधं

प्रश्न=12-सहयोग विधेरपर नाम किम्?
अ) व्यास विधि:
ब) समवायविधि:☑
स) दंडान्वय:
द) सूत्र विधि

प्रश्न=13-अंवेष्णप्रश्ना:के?
अ)शोधप्रश्ना:
ब) अनुसन्धान प्रश्ना:
स) विषय गहनताया अन्वेषका:प्रश्ना:
द) उत्तरान्वेष्णे सहायका पुरकप्रश्ना:☑

प्रश्न=14-संस्कृतभाषाया आदिसाहित्यम्?
अ) गद्यम
ब) पद्यम☑
स) उभयो:
द) नाटकम्

प्रश्न=15-काव्यस्य आत्मा ध्वनि: इत्युक्तया: कर्ता क:?
अ)विश्वनाथ
ब) आन्नदवर्धन☑
स) जगन्नाथ
द) दण्डी

प्रश्न=16-पाणिनीयशिक्षानुसारं वर्णाः कति?
अ)42
ब)63/64☑
स)44
द)33

प्रश्न=17-लृकारस्य द्वादशभेदाः कस्माभावात्?
अ)ह्रस्वाभावात्
ब)दीर्घाभावात्☑
स)प्लुताभावात्
द)न अभावात्

प्रश्न=18-कौ सवर्णौ न स्तः?
अ)ऋ, लृ
ब)उ, ऊ
स)ओ,औ☑
द)सर्वे

प्रश्न=19-‘ङीप्’ इत्यत्र ङकारस्य इत्संज्ञा केन?
अ)चुटुना
ब)लशक्वतद्धितेन☑
स)हलन्त्येन
द)न भवति

प्रश्न=20-संयोगः कतिविधः?
अ)द्विविधः
ब)चतुर्विधः
स)त्रिविधः☑
द)पञ्चविधः

प्रश्न=21-पद नास्ति?
अ)लता
ब)गुरुः
स)रामैः
द)राम☑

प्रश्न=22-‘हल्’ प्रत्याहारे ग्रहणं भवति?
अ)ह तः ल् पर्यन्तम्
ब)ह तः ह पर्यन्तम् ☑
स)ह तः र् पर्यन्तम्
द)ह तः ल पर्यन्तम्

प्रश्न=23-‘उण्’ प्रत्याहारे णकारस्य ग्रहणं न भवति?
अ)पुर्वणकारेण☑
ब)परणकारेण
स)उभाभ्याम्
द)किमपि न

प्रश्न=24-‘यादि-उदित्’ कति?
अ)अष्टौ
ब)पञ्चविशंतिः
स)द्विचत्वारिंशत्
द)त्रयस्त्रिंशत्☑

प्रश्न=25-‘आद्यं’ कस्यार्थे रुढः?
अ)उपदेशार्थे
ब)आद्योच्चारणार्थे
स)मुनित्रयार्थे☑
द)सूत्रर्थे

प्रश्न=26-व्याकरणस्य कति गौणप्रयोजनानि?
अ)05
ब)13☑
स)15
द)14

प्रश्न=27-पाणिनीयशिक्षा सम्बद्धा?
अ)यजुर्वेदीय
ब)ऋग्वेदीय☑
स)सामवेदीय
द)अथर्ववेदीय

प्रश्न=28-कति सन्ध्यस्वराः?
अ)08☑
ब)09
स)11
द)05

प्रश्न=28-स्वराः संबंधिताः कति बाह्य यत्नाः?
अ)05
ब)03☑
स)06
द)11

प्रश्न=29-यमवर्णानां उच्चारण स्थानं किम्?
अ)कण्ठः
ब)दन्ताः
स)नासिका☑
द)शिरः
अव्यय )

प्रश्न=30-………विहस्य।
अ)अधुना
ब)अत्र
स)अद्य
द)उच्चै:☑

प्रश्न=31-अव्ययस्य परिवर्तनम् भवति?
अ)विभक्तौ
ब)धातौ
स)कुत्रापि न☑
द) सर्वत्र

प्रश्न=32’गच्छतु भवान्….. दर्शनाय’
अ)अद्य
ब)इत:
स)पुन:☑
द)खलु

प्रश्न=33-अव्ययपदम् नास्ति।
अ)यथाशक्ति
ब)उपवनम्
स)निर्जनम्
द)पंचपात्रम्☑

प्रश्न=34-शरीरमाद्यम्……. धर्मसाधनम्-
अ)किल
ब)पुनः
स)खलु☑
द)यथा

प्रश्न=35-…..पन्था:…कन्था:….पर्वतलंघनम्–
अ)पुनः
ब)श्व:
स)किल
द)शनैः☑

प्रश्न=36-त्वाम् माम् च …… हरिरस्ति।
अ)अन्तरेण
ब) अन्तरा☑
स)मध्ये
द)प्रति

प्रश्न=37-………..जनकनंदिनी पुनरगात्?
अ)अधुना
ब)अद्य
स)इत:
द)इत्थम्☑

प्रश्न=38-‘पार्थ किल विजेष्येते कुरुन्’ इत्यत्र किल कस्मिन् अर्थे?
अ)अरुचेः
ब)निरादरे
स)सम्भावनायां☑
द)अलीके

प्रश्न=39-‘अयि कठोर! यशः किल ते प्रियम्’ इत्यत्र ‘किल’ कस्मिन् अर्थे?
अ)निश्चयार्थे
ब)अरुचेः
स)निरादरे
द)अलीके☑

प्रश्न=40-‘पीत्वा खलु’ वाक्यम् अस्ति?
अ)वाच्यार्थे
ब)निषेधार्थे☑
स)गमनार्थे
द)निश्चयार्थे

प्रश्न=41-………..भव।
अ)चिरम्☑
ब)तूष्णीम्
स)अधः
द)शनैः

प्रश्न=42-निम्नलिखितेषु प्रत्ययेषु अव्ययवाची न भवति?
अ)कत्वा,ल्यप्
ब)तुमुन्,ण्वूल्
स)तोसुन्,कसून्
द)त्रल्,क्त☑

प्रश्न=43-‘नीचैर्वाति समीरणः’ इत्यत्र नीचैः अर्थास्ति?
अ)गतौ☑
ब)विनीते
स)अधः
द)रवे

प्रश्न=44-अव्ययेषु सुप्प्रत्ययानां भवति?
अ)गुणः
ब)वृद्धिः
स)लोप☑
द) सम्प्रसारणम्

प्रश्न -45कारकाणि षट् भवन्ति तर्हि विभक्ति कतिधा भवति?
(A) पञ्च
(B) षट्
(C) सप्त
(D) अष्टौ


0 comments: