Sanskrit Hindi English
👇 👇 👇
कृतवान् किया Did
गतवान् गया Gone
ज्वालितवान् जलाया Lit up
निर्वापितवान् बुझाया Blow out
आगतवान् आया Came
पठितवान् पढा Read
लिखितवान् लिखा Wrote
ज्ञातवान् जानना To know
चोरितवान् चुराया Stolen
गोपितवान् छिपाया Hid
नीतवान् ले गया Took away
आनीतवान् ले आया Brought
उद्धाटितवान् खोला Opened
पिहितवान् बन्द किया Closed
श्रुतवान् सुना Heard
दृष्ट्वान् देखा Saw
पृष्ट्वान् पूछा Asked
कथितवान् कहा Said
विस्मृतवान् भूल गया forgot
धृतवान् रखा Kept
दत्तवान् दिया Gave
गृहीतवान् लिया Took
उत्त्थितवान् उठा Got Up
उपविष्टवान् बैठा Sat
भूत्तक्वान् खाया Ate
पीतवान् पीया Drank
पाठितवान् पढाया Taught
लेखितवान् लिखाया Wrote from
श्रावितवान् सुनाया Narrated
दर्शितवान् दिखाया Shown
👍 अपने मित्रों के साथ जरूर शेयर करे
0 comments:
Post a Comment
We love hearing from our Readers! Please keep comments respectful and on-topic.