पतन्त्यधोनादृतयुष्मदङ्घ्रयः
इसके दो अर्थ हैं।
पतन्ति अधः, अनादृतयुष्मदङ्घ्रयः = गिरते हैं नीचे, जिनने तेरे चरण (अङ्घ्रि) का अनादर किया।
पतन्ति अधः न, आदृतयुष्मदङ्घ्रयः
गिरते नहीं नीचे, जिनने तेरे अङ्घ्रि का आदर किया।
__
समास = न आदृता इति अनादृताः नञ्तत्पुरुष।
तव अङ्घ्रयः = युष्मदङ्घ्रयः,षष्ठी-तत्पुरुष।
अनादृता युष्मदङ्घ्रयः यैः ते अनादृतयुष्मदङ्घ्रयः (अनादृत हैं तेरे अङ्घ्रि जिनके द्वारा वे अनादृतयुष्मदङ्घ्रयः)
आदृता युष्मदङ्घ्रयः यैः ते आदृतयुष्मदङ्घ्रयः (आदृत हैं तेरे अङ्घ्रि जिनके द्वारा वे आदृतयुष्मदङ्घ्रयः)।
अधो और ना में 'अ' मानने पर अधोSना और 'अ' न मानने पर अधो ना रूप बनेगा।
0 comments:
Post a Comment
We love hearing from our Readers! Please keep comments respectful and on-topic.